Saturday, May 12, 2018

पुरुष सूक्त - Purusha Sukta

Creative Commons License
This work is licensed under a Creative Commons Attribution-Noncommercial-No Derivative Works 2.5 India License.

ॐ ...

सहस्त्र शीर्षा पुरुष:

सहस्त्र अक्ष:सहस्त्र पात्

स भूमिम्  विश्वतो वृत्वा

अत्य तिष्ठद् दश अंगुलम्


पुरुष एवेदं सर्वम्

यद् भूतं यच्च भव्यम्

उत अमृतत्व स्ये शानः

यत् अन्ने ना अतिरोहति


एतावानस्य महिमा

अतो ज्यायान्ग् श्च पूरुषः

पादोस्य विश्वा भूतानि

त्रिपादस्य अमृतं दिवि


त्रिपाद् उर्ध्व उदैत् पुरुषः

पादोSस्येहा भवत् पुनः

ततो विष्वण् व्यक्रामत्

सा शनान शनेSअभि


तस्मात् विराड जायत

विराजोSअधि पूरुषः

स जातोSअत्यरिच्यत

पश्चाद् भूमि मथो पुरः


यत् पुरुषेण् हविषा

देवा यज्ञ मतन्वत

वसन्तो अस्या सीदाज्यम्

ग्रीष्म इद्धः शरद् धविः


तं यज्ञं बर्हिषि प्रौक्षन्

पूरुषं जातम्  अग्रतः

तेन देवाSअयजन्त

साध्याS ऋषयः च ये



तस्मात् यज्ञात् सर्व हुतः

सम्भृतं पृषदाज्यम्

 पशुन्ग् स्तान्ग् श्चक्रे वायव्यान्

आरण्या ग्राम्याः च ये


तस्मात् यज्ञात् सर्व हुत S

ऋचः सामानि जज्ञिरे

छन्दाँसि जज्ञिरे तस्मात्

यजुः तस्मात् अजायत


तस्मात् अश्वा अजायन्त

ये के चोभयादतः

गावो ह जज्ञिरे तस्मात्

तस्मात् जाता अजावयः


यत्पुरुषं व्यदधु:

कतिधा व्यकल्पयन्

मुखं किमस्य कौ बाहू

का उरु पादाSउच्येते


ब्राह्मणोSस्य मुखम् आसीद्

बाहू राजन्य: कृत:

ऊरू तदस्य यद् वैश्यः

पद्भ्या शूद्रोSअजायत


चन्द्रमा मनसो जातः

चक्षोः सूर्यो अजायत

श्रोत्राद् वायुः च प्राणः च

मुखाद् अग्निः अजायत


नाभ्याSआसीत्  अन्तरिक्ष

शीर्ष्णो द्यौः समवर्तत

पद्भ्यां भूमिः दिशः श्रोत्रात्

तथा लोकां Sअकल्पयन्


सप्तास्यासन् परिधयः

त्रिः सप्तः समिधः कृता

देवा यत् यज्ञं तन्वानाS

अबध् नन् पुरुषं पशुम्



यज्ञेन यज्ञमयजन्त देवाः

तानि धर्माणि प्रथमान्यासन्

ते ह नाकं महिमान:

सचन्त यत्र पूर्वे साध्या: सन्ति देवा:


विष्णु सुक्तम्

ॐ विष्णोर्नुकम् वीर्याणि प्रवोचम् य:

पार्थिवानि विममे रजाग्ंसि।

यो अस्कभाय दुत्तरग्ं सधस्थम् विचक्रमाण: त्रेधोरगाय:

विष्णोऽ रराटम् असि विष्णो: पृष्ठम् असि

विष्णो: श्रप् त्रेस्थो ।

विष्णो: स्यूरसि विष्णो: ध्रुवम् असि वैष्णवम् असि

विष्णवे त्वा॥ १ ॥


तदस्य प्रियम् अभिपाथो अश्याम् ।

नरो यत्र देवयवो मदन्ति।

उरूक्रमस्य स हि बन्धुर् इत्था।

विष्णो: पदे परमे मध्व उत्थ्स: ।

प्रतद् विष्णु: स्तवते वीर्याय।

मृगो न भीम: कुचरो गिरिष्ठा: ।

यस्योरूषु त्रिषु विक्रमणेषु ।

अधिक्षियन्ति भुवनानि विश्वा ।

परो मात्रया तनुवा वृधान ।

न ते महित्वम् अन्वश्रुवन्ति ॥ २ ॥


उभे ते विद्म रजसि पृथिव्या विष्णो देवत्वम्

परमस्य विथ्से ।

विचक्रमे पृथिवीम् एष एताम् ।

विचक्रमे शत् अर्चसम् महित्वा ।

प्रविष्णु: अस्तु तव सस्तवीयान् ।

त्वेषग्ं ह्यस्य स्थविरस्य नाम ॥ ३ ॥



अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे

पृथिव्याः सप्त धामभिः ।

इदं विष्णुर्विचक्रमे त्रेधा निदधेपदम्

समूढ़मस्यपाग्ं सुरे ।

त्रीणि पदा वि चक्रमे विष्णुर्गो॒पा अदा॑भ्यः

 ततो धर्मा॑णि धारयन् ।

विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे

इन्द्रस्य युज्यः सखा ॥ ४ ॥



ॐ तद् विष्णो: परमं पदग्ं सदा पश्यन्ति सूरयः

दिवीव चक्षुराततम् ।

तद् विप्रासो विपन्यवो जागृवाग्ं सः समिन्धते

विष्णोर्यत् परमं पदम् ।

पर्याप्त्या अनंतरायाय सर्व: तोमोऽति रात्र

उत्तम मह: भवति ।

सर्वस्य आप्त्यै सर्वस्य जित्यै सर्वमेव तेनाप्नोति

सर्वम् जयति ॥ ५ ॥

ॐ शांति: शांति: शांति:


PROCEED TO RUDRA ABHISHEKA ON SHANKARA

No comments: